CORRIGER LES PAROLES

Paroles : Prajñā Pāramitā Hṛdaya Sūtram (The Shore Beyond)

Arya-avalokiteśvaro
Bodhisattvo
Gambhīrāṃ
Prajñāpāramitā caryāṃ
Caramāṇo

Vyavalokayati sma:
Panca-skandhās tāṃś ca
Svābhava śūnyān paśyati sma

Iha Śāriputra:
Rūpaṃ śūnyatā śūnyataiva rūpaṃ

Rūpān na pṛthak śūnyatā
Śunyatāyā na pṛthag rūpaṃ
Yad rūpaṃ sā śūnyatā
Ya śūnyatā tad rūpaṃ

Evam eva vedanā
Saṃjñā saṃskāra vijñānaṃ

Iha Śāriputra: Sarva-dharmāḥ
Śūnyatā-lakṣaṇā
Anutpannā aniruddhā
Amalā avimalā
Anūnā aparipūrṇāḥ
Tasmāc chāriputra śūnyatayāṃ
Na rūpaṃ na vedanā
Na saṃjñā na saṃskārāḥ
Na vijñānam

Na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi
Na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh
Na cakṣūr-dhātur. Yāvan na manovijñāna-dhātuḥ

Na-avidyā na-avidyā-kṣayo
Yāvan na jarā-maraṇam
Na jarā-maraṇa-kṣayo
Na duhkha-samudaya-nirodha-margā

Na jñānam
Na prāptir
Na aprāptiḥ

Tasmāc chāriputra aprāpt**vād
Bodhisattvasya prajñāpāramitām āśritya viharaty
Acittāvaraṇaḥ
Cittāvaraṇa-nāst**vād atrastro
Viparyāsa-atikrānto
Niṣṭhā- nirvāṇa-prāptaḥ

Tryadhva-vyavasthitāḥ sarva
Buddhāḥ prajñāpāramitām
Āśrityā-anuttarāṃ samyaksambodhim
Abhisambuddhāḥ
Tasmāj jñātavyam:
Prajñāpāramitā mahā-mantro
Mahā-vidyā mantro
Anuttara-mantro
Asamasama-mantraḥ

Sarva duḥkha praśamanaḥ
Satyam amithyatāt
Prajñāpāramitāyām ukto mantraḥ

Tadyathā:

Gate, gate
Pāragate
Pārasaṃgate
Bodhi svāhā