CORRIGER LES PAROLES

Paroles : Prajñā Pāramitā Hṛdaya Sūtram (The Blissful Heart)

Gate gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Gate gate
Pāragate
Pārasaṃgate
Bodhi svāhā

Ārya-avalokiteśvaro
Bodhisattvo
Gambhīrāṃ prajñāpāramitā caryāṃ
Caramāṇo

Vyavalokayati sma:
Panca-skandhās tāṃś ca
Svābhava śūnyān paśyati sma

Iha śāriputra:
Rūpaṃ śūnyatā śūnyataiva rūpaṃ
Rūpān na pṛthak śūnyatā
Śunyatāyā na pṛthag rūpaṃ
Yad rūpaṃ sā śūnyatā
Ya śūnyatā tad rūpaṃ
Evam eva vedanā
Saṃjñā saṃskāra vijñānaṃ

Iha śāriputra: sarva-dharmāḥ
Śūnyatā-lakṣaṇā
Anutpannā aniruddhā
Amalā avimalā
Anūnā aparipūrṇāḥ

Tasmāc chāriputra
Śūnyatayāṃ na
Rūpaṃ na vedanā
Na saṃjñā na saṃskārāḥ na vijñānam

Na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi
Na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh
Na cakṣūr-dhātur. Yāvan na
Manovijñāna-dhātuḥ
Na-avidyā na-avidyā-kṣayo
Yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo
Na duhkha-samudaya-nirodha-margā
Na jñānam, na prāptir na-aprāptiḥ

Aprāptitvād bodhisattvasya prajñāpāramitām
Āśritya viharatyacittāvaraṇaḥ
Cittāvaraṇa-nāstitvād atrastro
Viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ

Tryadhva-vyavasthitāḥ sarva-
Buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim
Abhisambuddhāḥ

Tasmāj jñātavyam: prajñāpāramitā mahā-mantro
Mahā-vidyā mantro 'nuttara-mantro
Samasama-mantraḥ
Sarva duḥkha praśamanaḥ
Satyam amithyatāt
Prajñāpāramitāyām ukto mantraḥ

Tadyathā:
Gate gate pāragate
Pārasaṃgate
Bodhi svāhā

Ārya-avalokiteśvaro
Bodhisattvo
Gambhīrāṃ prajñāpāramitā caryāṃ
Caramāṇo

Vyavalokayati sma:
Panca-skandhās tāṃś ca
Svābhava śūnyān paśyati sma

Iha śāriputra:
Rūpaṃ śūnyatā śūnyataiva rūpaṃ
Rūpān na pṛthak śūnyatā
Śunyatāyā na pṛthag rūpaṃ
Yad rūpaṃ sā śūnyatā
Ya śūnyatā tad rūpaṃ
Evam eva vedanā
Saṃjñā saṃskāra vijñānaṃ

Iha śāriputra: sarva-dharmāḥ
Śūnyatā-lakṣaṇā
Anutpannā aniruddhā
Amalā avimalā
Anūnā aparipūrṇāḥ

Tasmāc chāriputra
Śūnyatayāṃ na
Rūpaṃ na vedanā
Na saṃjñā na saṃskārāḥ na vijñānam

Na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi
Na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh
Na cakṣūr-dhātur. Yāvan na
Manovijñāna-dhātuḥ
Na-avidyā na-avidyā-kṣayo
Yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo
Na duhkha-samudaya-nirodha-margā
Na jñānam, na prāptir na-aprāptiḥ

Aprāptitvād bodhisattvasya prajñāpāramitām
Āśritya viharatyacittāvaraṇaḥ
Cittāvaraṇa-nāstitvād atrastro
Viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ

Tryadhva-vyavasthitāḥ sarva-
Buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim
Abhisambuddhāḥ

Tasmāj jñātavyam: prajñāpāramitā mahā-mantro
Mahā-vidyā mantro 'nuttara-mantro
Samasama-mantraḥ
Sarva duḥkha praśamanaḥ
Satyam amithyatāt
Prajñāpāramitāyām ukto mantraḥ

Tadyathā:
Gate gate pāragate
Pārasaṃgate
Bodhi svāhā

Ārya-avalokiteśvaro
Bodhisattvo
Gambhīrāṃ prajñāpāramitā caryāṃ
Caramāṇo

Vyavalokayati sma:
Panca-skandhās tāṃś ca
Svābhava śūnyān paśyati sma

Iha śāriputra:
Rūpaṃ śūnyatā śūnyataiva rūpaṃ
Rūpān na pṛthak śūnyatā
Śunyatāyā na pṛthag rūpaṃ
Yad rūpaṃ sā śūnyatā
Ya śūnyatā tad rūpaṃ
Evam eva vedanā
Saṃjñā saṃskāra vijñānaṃ

Iha śāriputra: sarva-dharmāḥ
Śūnyatā-lakṣaṇā
Anutpannā aniruddhā
Amalā avimalā
Anūnā aparipūrṇāḥ

Tasmāc chāriputra
Śūnyatayāṃ na
Rūpaṃ na vedanā
Na saṃjñā na saṃskārāḥ na vijñānam

Na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi
Na rūpa-śabda-gandha-rasa-spraṣṭavaya-dharmāh
Na cakṣūr-dhātur. Yāvan na
Manovijñāna-dhātuḥ
Na-avidyā na-avidyā-kṣayo
Yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo
Na duhkha-samudaya-nirodha-margā
Na jñānam, na prāptir na-aprāptiḥ

Aprāptitvād bodhisattvasya prajñāpāramitām
Āśritya viharatyacittāvaraṇaḥ
Cittāvaraṇa-nāstitvād atrastro
Viparyāsa-atikrānto niṣṭhā-nirvāṇa-prāptaḥ

Tryadhva-vyavasthitāḥ sarva-
Buddhāḥ prajñāpāramitām āśrityā-anuttarāṃ samyaksambodhim
Abhisambuddhāḥ

Tasmāj jñātavyam: prajñāpāramitā mahā-mantro
Mahā-vidyā mantro 'nuttara-mantro
Samasama-mantraḥ
Sarva duḥkha praśamanaḥ
Satyam amithyatāt
Prajñāpāramitāyām ukto mantraḥ

Tadyathā:
Gate gate pāragate
Pārasaṃgate
Bodhi svāhā